Siddha kunjika stotram

  1. Siddha Kunjika Stotram in Hindi
  2. Siddha Kunjika Stotram – Adhyātmiktā


Download: Siddha kunjika stotram
Size: 78.68 MB

Siddha Kunjika Stotram in Hindi

WhatsApp Telegram Facebook Twitter LinkedIn Get Sri Siddha Kunjika Stotram in Hindi Lyrics pdf here and chant it with devotion for the grace of Goddess Durga Devi. Siddha Kunjika Stotram in Hindi –सिद्ध कुञ्जिका स्तोत्रम् ओं अस्य श्री कुञ्जिका स्तोत्रमन्त्रस्य सदाशिव ऋषिः, अनुष्टुप् छन्दः, श्रीत्रिगुणात्मिका देवता, ओं ऐं बीजं, ओं ह्रीं शक्तिः, ओं क्लीं कीलकम्, मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः । शिव उवाच शृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम् । येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥ १ ॥ न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् । न सूक्तं नापि ध्यानम् च न न्यासो न च वार्चनम् ॥ २ ॥ कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् । अति गुह्यतरं देवि देवानामपि दुर्लभम् ॥ ३ ॥ गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति । मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् । पाठमात्रेण संसिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४ ॥ अथ मन्त्रः । ओं ऐं ह्रीं क्लीं चामुण्डायै विच्चे । ओं ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥ ५ ॥ इति मन्त्रः । नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि । नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ ६ ॥ नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि । जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे ॥ ७ ॥ ऐङ्कारी सृष्टिरूपायै ह्रीङ्कारी प्रतिपालिका । क्लीङ्कारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ॥ ८ ॥ चामुण्डा चण्डघाती च यैकारी वरदायिनी । विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि ॥ ९ ॥ धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी । क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु ॥ १० ॥ हुं हुं हुङ...

Siddha Kunjika Stotram – Adhyātmiktā

The modern text of the Chandipath that comes to us is an aggregate of various stotras and parts which were added over time, around the core of the 13 main chapters and which are helpful for sadhana. At the very end of the text we have the Siddha Kunjika Stotram which is often regarded as a subtitute for the whole text. Understood in the right context the Kunjika is an integral part of Chandipath, but it does not replace the necessity of the main text, for each section of the Chandipath has its own power and utlity and taken together create a wonderful energy. Scholars believe that this Tantric stotra was originally a invocation of the secret and powerful esoteric form inside the Kalikula known as GuhyaKali, or the Srividya equivalent known as Siddhilakshmi. While the real upasana of these forms is always to be learned from a competent Guru, however with the passing of time the Kunjika stotra has taken a life of its own and remains massively popular specially in North India. The Shakti encoded inside this stotra is so terrific, that rightly used it can break down any negative occult phenomenon, bring solutions to the most impossible of problems, and finally, for one so destined, even teach them the application of Shakti for the six major tantric rights from attraction, and subjugation to causing death, if needed. One of the simplest but effective sadhana is to take a samkalpa for 41 days, clearly stating the result one has in mind. Then getting up daily early morning, at th...